B 356-24 Siddhāntaśiromaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 356/24
Title: Siddhāntaśiromaṇi
Dimensions: 25.3 x 11 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1840
Acc No.: NAK 5/2930
Remarks:
Reel No. B 356-24 Inventory No. 64675
Title Siddhāntaśiromaṇi
Author Bhāskarācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.3 x 11.0 cm
Folios 29
Lines per Folio 11
Foliation figures in lower right-hand margin of the verso
Date of Copying Saṃ 1840
Place of Deposit NAK
Accession No. 5/2930
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
yatra trātum idaṃ jagaj jalajinī baṃdhau samabhyudgate
dhvāṃtadhvaṃsavidhau vidhautavinaman niḥśeṣadoṣoccaye
varttaṃte kratavaḥ śatakratumukhā dīvyaṃti devādi vid
rādruḥ sūktim ucaṃ vyanaktu sa giraṃ gīrvāṇavaṃdyo raviḥ 1
kṛtī jayati jiṣṇujo gaṇakacakracūḍāmaṇir
jayaṃti lalitoktayaḥ prathitataṃtrasady uktayaḥ
varāhamihirādayaḥ samavalokya yeṣāṃ kṛtīḥ
kṛtī bhavati mādṛśo py atanutantrabandhe [ʼ]lpadhīḥ 2
kṛtvā cetasi bhaktito nijaguroḥ pādāravindaṃ tato
labdhvā bodhalavaṃ karoti sumatiprajñāsamullāsakaṃ
sadvṛttaṃ lalitoktiyuktam amalaṃ līlāvabodhasphuṭaṃ
satsiddhāntaśiromaṇiṃ sugaṇakaprītyai kṛtī bhāskaraḥ 3 (fol. 1v1–6)
End
jñeyaṃ tadaiva madhyaṃ
pātasyāpakramaṃ cādyaḥ
tasmād iṣṭaghaṭībhiḥ
prāk paścāc cāparau sādhyaṃ 19
ādyānāntarabhaktaṃ
mānyaikyārddhādyayos tadā vivaraṃ
iṣṭaghaṭībhir guṇyaṃ
sthityardhe staḥ pṛthaṅ bhuktaḥ spaṣṭe 20
pātasthitikālāntar-
maṃgalakṛtyaṃ na śaśyate tajñaiḥ
snānajapado pradānā-
dikam atropaiti khalu bṛddhiṃ 21 (fol. 29r7–10)
Colophon
iti śrībhāskarīye siddhāntaśiromaṇau pātādhikāraḥ || 9 || saṃvat 1840 varṣe miti śrāvaṇaśudi 14 caṃdravāsare || śrīr astu || (fol. 29r10–11)
Microfilm Details
Reel No. B 356/24
Date of Filming 10-10-1972
Exposures 32
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 26-06-2009
Bibliography